मेघसन्देशः : द्वादशव्याख्योपेतः : वल्लभदेवकृता पञ्जिका स्थिरदेवकृता बालप्रबोधिनी दक्षिणावर्तनाथकृतः प्रदीपः चरित्रवर्द्धनकृता चारित्रवर्द्धिनी मल्लिनाथकृता सञ्जीविनी लक्ष्मीनिवासकृता शिष्यहितैषिणी पूर्णसरस्वतीकृता विद्युल्लता परमेश्वरकृता सुमनोरमणी भरतसेनकृता सुबोधा सुमतिविजयकृता सुगमान्वयवृत्तिः कृष्णपतिकृता मेघदूतटीका जगद्धरकृता रसदीपिनी च

書誌事項

मेघसन्देशः : द्वादशव्याख्योपेतः : वल्लभदेवकृता पञ्जिका स्थिरदेवकृता बालप्रबोधिनी दक्षिणावर्तनाथकृतः प्रदीपः चरित्रवर्द्धनकृता चारित्रवर्द्धिनी मल्लिनाथकृता सञ्जीविनी लक्ष्मीनिवासकृता शिष्यहितैषिणी पूर्णसरस्वतीकृता विद्युल्लता परमेश्वरकृता सुमनोरमणी भरतसेनकृता सुबोधा सुमतिविजयकृता सुगमान्वयवृत्तिः कृष्णपतिकृता मेघदूतटीका जगद्धरकृता रसदीपिनी च

महाकविकालिदासप्रणीतो ; सम्पादकः, एन्.पी. उण्णी

(Chinmaya research series, 14)

चिन्मय इन्टर्नेशनल फाऊण्डेशन शोध संस्थान, 2016

  • : hbk

タイトル別名

Meghasandeśa of Kālidāsa : text and English translation with twelve Sanskrit commentaries : Pañjikā of Vallabhadeva, Bālabodhinī of Sthiradeva, Pradīpa of Dakṣiṇāvartanātha, Cāritravardhinī of Caritravardhana, Sañjīvinī of Mallinātha, Śiṣyahitaiṣiṇī of Lakṣmīnivāsa, Vidyullatā of Pūrṇasarasvatī, Sumanoramaṇī of Parameśvara, Subodhā of Bharatasena, Sugamānvayavṛtti of Sumativijaya, Meghadūtaṭīkā of Kṛṣṇapati, Rasadīpinī of Jagadhara

मेघ सन्देशः : द्वादश व्याख्या उपेतः : वल्लभदेव कृता पञ्जिका स्थिरदेव कृता बाल प्रबोधिनी दक्षिणावर्तनाथ कृतः प्रदीपः चरित्रवर्द्धन कृता चारित्र वर्द्धिनी मल्लिनाथ कृता सञ्जीविनी लक्ष्मीनिवास कृता शिष्य हितैषिणी पूर्णसरस्वती कृता विद्युल्लता परमेश्वर कृता सुमनोरमणी भरतसेन कृता सुबोधा सुमतिविजय कृता सुगम अन्वय वृत्तिः कृष्णपति कृता मेघदूत टीका जगद्धर कृता रस दीपिनी च

Meghasandeśa

Meghasaṃdeśa

Meghadūta

タイトル読み

मेघ सन्देशः : द्वादश व्याख्या उपेतः : वल्लभदेव कृता पञ्जिका स्थिरदेव कृता बाल प्रबोधिनी दक्षिणावर्तनाथ कृतः प्रदीपः चरित्रवर्द्धन कृता चारित्र वर्द्धिनी मल्लिनाथ कृता सञ्जीविनी लक्ष्मीनिवास कृता शिष्य हितैषिणी पूर्णसरस्वती कृता विद्युल्लता परमेश्वर कृता सुमनोरमणी भरतसेन कृता सुबोधा सुमतिविजय कृता सुगम अन्वय वृत्तिः कृष्णपति कृता मेघदूत टीका जगद्धर कृता रस दीपिनी च

Meghasandeśaḥ : dvādaśavyākhyopetaḥ : Vallabhadevakr̥tā Pañjikā Sthiradevakr̥tā Bālaprabodhinī Dakṣiṇāvartanāthakr̥taḥ Pradīpaḥ Caritravarddhanakr̥tā Cāritravarddhinī Mallināthakr̥tā Sañjīvinī Lakṣmīnivāsakr̥tā Śiṣyahitaiṣiṇī Pūrṇasarasvatīkr̥tā Vidyullatā Parameśvarakr̥tā Sumanoramaṇī Bharatasenakr̥tā Subodhā Sumativijayakr̥tā Sugamānvayavr̥ttiḥ Kr̥ṣṇapatikr̥tā Meghadūtaṭīkā Jagaddharakr̥tā Rasadīpinī ca

大学図書館所蔵 件 / 2

この図書・雑誌をさがす

注記

In Sanskrit; prefatory matters and introduction in English

"Editor, N.P. Unni ; general editor, Dilip Kumar Rana"--Added t.p.

Summary: Classical Sanskrit Poem by Kālidāsa with twelve Sanskrit commentaries; includes English translation of the Meghasandeśa

Includes genealogical table, bibliographical references and index

関連文献: 1件中  1-1を表示

詳細情報

  • NII書誌ID(NCID)
    BB26794760
  • ISBN
    • 9789380864259
  • LCCN
    2016333094
  • 出版国コード
    ii
  • タイトル言語コード
    san
  • 本文言語コード
    san
  • 出版地
    एरणाकुलम्
  • ページ数/冊数
    xi, 807 p.
  • 大きさ
    25 cm
  • 分類
  • 親書誌ID
ページトップへ