मध्यमकशास्त्रम् : सम्भोटभाषया संस्कृते रूपान्तरीकृतम् : आचार्यार्यनागार्जुनकृताकुतोभया-आचार्यबुद्धपालितकृतमाध्यमिकवृत्ति-आचार्यभावविवेकप्रणीतप्रज्ञाप्रदीप-आचार्यचन्द्रकीर्तिविरचितप्रसन्नपदा-इतिवृत्तिचतुष्टयसमलङ्कृतम्

Bibliographic Information

मध्यमकशास्त्रम् : सम्भोटभाषया संस्कृते रूपान्तरीकृतम् : आचार्यार्यनागार्जुनकृताकुतोभया-आचार्यबुद्धपालितकृतमाध्यमिकवृत्ति-आचार्यभावविवेकप्रणीतप्रज्ञाप्रदीप-आचार्यचन्द्रकीर्तिविरचितप्रसन्नपदा-इतिवृत्तिचतुष्टयसमलङ्कृतम्

प्रस्तुतकर्त्ता, रघुनाथ पाण्डेयः

मोतीलाल बनारसीदास, 1988-1989

1st ed

  • : set
  • 1. भागः
  • 2. भागः

Other Title

Madhyamakakārikā

The Madhyamakaśāstram of Nāgārjuna : with the commentaries Akutobhayā by Nāgārjuna, Madhyamakavṛtti by Buddhapālita, Prajñāpradīpavṛtti by Bhāvaviveka, Prasannapadāvṛtti by Candrakīrti

मध्यमक शास्त्रम् : सम्भोट भाषया संस्कृते रूपान्तरीकृतम् : आचार्य आर्य नागार्जुन कृत अकुतोभया आचार्य बुद्धपालित कृत माध्यमिकवृत्ति आचार्य भावविवेक प्रणीत प्रज्ञाप्रदीप आचार्य चन्द्रकीर्ति विरचित प्रसन्नपदा इति वृत्ति चतुष्टय समलङ्कृतम्

དབུ་མ་རྩ་བའི་འགྲེལ་བ་ག་ལས་འཇིགས་མེད་

དབུ་མ་རྩ་བའི་འགྲེལ་བ་ག་ལས་འཇིགས་མེད་

Dbu-ma rtsa-baḥi ḥgrel-ba Ga-las ḥjigs-med

मूलमध्यमकवृत्त्यकुतोभया

मूलमध्यमकवृत्तिः

माध्यमिकवृत्तिः

प्रज्ञाप्रदीपः

बुद्धपालितवृत्तिः

Madhyamakaśāstra

Mūlamadhyamakavr̥tti

Title Transcription

मध्यमक शास्त्रम् : सम्भोट भाषया संस्कृते रूपान्तरीकृतम् : आचार्य आर्य नागार्जुन कृत अकुतोभया आचार्य बुद्धपालित कृत माध्यमिकवृत्ति आचार्य भावविवेक प्रणीत प्रज्ञाप्रदीप आचार्य चन्द्रकीर्ति विरचित प्रसन्नपदा इति वृत्ति चतुष्टय समलङ्कृतम्

Madhyamakaśāstram : Sambhoṭabhāṣayā Saṃskr̥te rūpāntarīkr̥tam : Ācāryāryanāgārjunakr̥tākutobhayā-Ācāryabuddhapālitakr̥tamādhyamikavr̥tti-Ācāryabhāvavivekapraṇītaprajñāpradīpa-Ācāryacandrakīrtiviracitaprasannapadā itivr̥tticatuṣṭayasamalaṅkr̥tam

Available at  / 21 libraries

Search this Book/Journal

Note

Text and commentaries in Sanskrit and Tibetan; prefatory matter in English and Sanskrit

Added t.p. in English

"Critically reconstructed [by] Raghunath Pandeya"--Added t.p

Revision of the editor's thesis (D. Litt.--Aligarh Muslim University, 1981)

Summary: Verse work, with commentaries, on the Mādhyamika school in Buddhist philosophy

Contents: 1. भागः. पञ्चदशाध्यायात्मकः -- 2. भागः. आषोडशात्सप्विंशत्यध्यायात्मकः (अस्यभागस्य भोटभाषाया मूलपत्राणि प्रथमभागान्ते समाविष्टानि)

Description and Table of Contents

Description

The Madhyamika philosophy created a revolution in Buddhism. The Prajnamula or the Mulamadhyamaka Prajnanama is the basic text. This system developed with its formulation and divided into different schools. The present volume is a restoration of all the three main schools.

by "Nielsen BookData"

Details

Page Top