श्रीमज्जैमिनिप्रणीते मीमांसादर्शने : मीमांसाकण्ठीरवमीमांसारत्नेत्यादिपदवीभूषितश्रीवैद्यनाथशास्त्रिप्रणीतप्रभाभिधव्याख्यासमेतशाबरभाष्योपेतः

Bibliographic Information

श्रीमज्जैमिनिप्रणीते मीमांसादर्शने : मीमांसाकण्ठीरवमीमांसारत्नेत्यादिपदवीभूषितश्रीवैद्यनाथशास्त्रिप्रणीतप्रभाभिधव्याख्यासमेतशाबरभाष्योपेतः

वैद्यनाथशास्त्रिचरणान्तेवासिभिस्तीर्थहळ्ळीग्रामाभिजनसुब्बाशास्त्रिभिः संशोधितष्टिप्पण्यादिना समलंकृतश्च ; काशीनाथ वासुदेव अभ्यंकर, तथा गणेशशास्त्री अंबादास जोशी, इत्येतैः पाठभेदटिप्पण्यादिभिः पुनः संशोधितः

(आनन्दाश्रमसंस्कृतग्रन्थावलिः, ग्रन्थाङ्कः 97)

आनन्दाश्रमः, 1976

4. आवृत्तिः

  • 1. अध्याय, 1. पाद

Other Title

श्रीमत् जैमिनि प्रणीते मीमांसा दर्शने : मीमांसा कण्ठीरव मीमांसा रत्न इति आदि पदवी भूषित श्री वैद्यनाथ शास्त्रि प्रणीत प्रभाभिध व्याख्या समेत शाबर भाष्य उपेतः

श्रीमत् जैमिनि प्रणीते मीमांसादर्शने : मीमांसा कण्ठीरव मीमांसा रत्न इति आदि पदवीभूषित श्री वैद्यनाथशास्त्रि प्रणीत प्रभाभिधव्याख्या समेत शाबरभाष्य उपेतः

मीमांसादर्शनम : प्रथमाध्यायान्तर्गतः केवलस्तर्कपादः

मीमांसा दर्शनम : प्रथम अध्याय अन्तर्गतः केवलः तर्क पादः

Title Transcription

श्रीमत् जैमिनि प्रणीते मीमांसा दर्शने : मीमांसा कण्ठीरव मीमांसा रत्न इति आदि पदवी भूषित श्री वैद्यनाथ शास्त्रि प्रणीत प्रभाभिध व्याख्या समेत शाबर भाष्य उपेतः

Śrīmajjaiminipraṇīte Mīmāṃsādarśane : Mīmāṃsākaṇṭhīravamīmāṃsāratnetyādipadavībhūṣitaśrīvaidyanāthaśāstripraṇītaprabhābhidhavyākhyāsametaśābarabhāṣyopetaḥ

Available at  / 11 libraries

Search this Book/Journal

Note

Edition statement from pref.; on t.p. verso, 4.-āvṛttiḥ

PUB: Puṇyākhyapattane : Ānandāśrama[ḥ]

Vol. statement on t.p.: प्रथमाध्यायस्य तर्कपादनाम प्रथमपादः

Related Books: 1-1 of 1

Details

Page Top