अपोहवादः : बौद्धदार्शनिकानां प्रमुखो वादः : प्राचीनभारतीयदार्शनिकैर्यथा व्याख्यातः

書誌事項

अपोहवादः : बौद्धदार्शनिकानां प्रमुखो वादः : प्राचीनभारतीयदार्शनिकैर्यथा व्याख्यातः

संग्रहकारः, सम्पादकश्च, स्वामी द्वारिकादासशास्त्री

(बौद्धभारतीग्रन्थमाला, 27)

बौद्धभारती, 1992

1. संस्करण

タイトル別名

Apohavāda : a basic principle of Buddhist philosophy

अपोह वादः : बौद्ध दार्शनिकानाम् प्रमुखः वादः : प्राचीन भारतीय दार्शनिकैः यथा व्याख्यातः

अन्यापोह विचारः (प्रमाणवार्त्तिकतः)

न युक्तः अन्यापोहः (तात्पर्यटीका सहित न्यायवार्त्तिकतः)

अपोह वादः (न्यायरत्नाकर सहित मीमांसा श्लोकवार्त्तिकतः)

अपोहवाद मण्डनम् (पञ्जिका उपेत तत्त्वसंग्रहतः)

अन्यापोह चिन्ता (प्रमाणवार्त्तिकभाष्यतः)

अपोह निराकरणम् (न्यायमञ्जरीतः)

अपोह प्रकरणम् (ज्ञानश्रीमित्त्रनिबन्धावलितः)

अपोह सिद्धिः (रत्नकीर्त्तिनिबन्धावलितः)

अन्यापोह खण्डनम् (आत्मतत्त्वविवेकतः)

अपोहः प्रकृत अनुपयोगी (गोविन्दठक्कुर कृत प्रदीप टीका वामनीटीका सहित काव्यप्रकाशतः)

जातयः अर्थस्य प्रसाधिकाः (प्रकाश अम्बाकर्त्री व्याख्या उपेत वाक्यपदीयतः)

タイトル読み

अपोह वादः : बौद्ध दार्शनिकानाम् प्रमुखः वादः : प्राचीन भारतीय दार्शनिकैः यथा व्याख्यातः

Apohavādaḥ : Bauddhadārśanikānāṃ pramukho vādaḥ : Prācīnabhāratīyadārśanikairyathā vyākhyātaḥ

大学図書館所蔵 件 / 8

この図書・雑誌をさがす

注記

In Sanskrit

Added t.p. in English

"Compiled & edited by Swami Dwarika Das Shastri"--Added t.p

PUB: Varanasi : Bauddha Bharati

Summary: Research essays on the negative theory of meaning (Apohavāda) in Buddhist logic

収録内容

  • 1. अन्यापोहविचारः (प्रमाणवार्त्तिकतः) / धर्मकीर्त्तिः
  • 2. न युक्तोऽन्यापोहः (तात्पर्यटीकासहित-न्यायवार्त्तिकतः) / उद्द्योतकरः एवं वाचस्पतिमिश्रः
  • 3. अपोहवादः (न्यायरत्नाकरसहित-मीमांसाश्लोकवार्त्तिकतः) / कुमारिलभट्टः एवं पार्थसारथिमिश्रः
  • 4. अपोहवादमण्डनम् (पञ्जिकोपेत-तत्त्वसंग्रहतः) / शान्तरक्षितः एवं कमलशीलः
  • 5. अन्यापोहचिन्ता (प्रमाणवार्त्तिकभाष्यतः) / प्रज्ञकरगुप्तः
  • 6. अपोहनिराकरणम् (न्यायमञ्जरीतः) / जयन्तभट्टः
  • 7. अपोहप्रकरणम् (ज्ञानश्रीमित्त्रनिबन्धावलितः) / ज्ञानश्रीमित्त्रपादाः
  • 8. अपोहसिद्धिः (रत्नकीर्त्तिनिबन्धावलितः) / रत्नकीर्त्तिः
  • 9. अन्यापोहखण्डनम् (आत्मतत्त्वविवेकतः) / उदयनाचार्यः
  • 10. अपोहः प्रकृतानुपयोगी (गोविन्दठक्कुरकृतप्रदीपटीका-वामनीटीकासहितकाव्यप्रकाशतः) / मम्मटः
  • 11. जातयोऽर्थस्य प्रसाधिकाः (प्रकाश-अम्बाकर्त्री-व्याख्योपेत-वाक्यपदीयतः) / भर्तृहरिः

関連文献: 1件中  1-1を表示

詳細情報

ページトップへ