ब्रह्मसूत्रवैभवम् : श्रीमत्कृष्णद्वैपायनप्रणीत ब्रह्मसूत्राणि, श्रीमदानंदतीर्थभगवत्पादप्रणीतं अणुभाष्यम् सन्न्यायविवृतिश्च, श्रीवादिराजप्रणीता अधिकरणनामावलिः, श्रीसुधींद्रतीर्थकृतः ब्रह्मसूत्रन्यायसंग्रहः ब्रह्मसूत्राधिकरणरत्नमाला च, श्रीधीरेंद्रतीर्थकृतः विषयवाक्यसंग्रहः इत्यादिग्रंथसप्तकम् : ब्रह्मसूत्रभाष्यादिसूत्रसंबंधिग्रंथानमाद्यंतश्लोकाश्च [i.e. ब्रह्मसूत्रभाष्यादिसूत्रसंबंधिग्रंथानामाद्यंतश्लोकाश्च]

Bibliographic Information

ब्रह्मसूत्रवैभवम् : श्रीमत्कृष्णद्वैपायनप्रणीत ब्रह्मसूत्राणि, श्रीमदानंदतीर्थभगवत्पादप्रणीतं अणुभाष्यम् सन्न्यायविवृतिश्च, श्रीवादिराजप्रणीता अधिकरणनामावलिः, श्रीसुधींद्रतीर्थकृतः ब्रह्मसूत्रन्यायसंग्रहः ब्रह्मसूत्राधिकरणरत्नमाला च, श्रीधीरेंद्रतीर्थकृतः विषयवाक्यसंग्रहः इत्यादिग्रंथसप्तकम् : ब्रह्मसूत्रभाष्यादिसूत्रसंबंधिग्रंथानमाद्यंतश्लोकाश्च [i.e. ब्रह्मसूत्रभाष्यादिसूत्रसंबंधिग्रंथानामाद्यंतश्लोकाश्च]

सम्पादकः व्यासनकेरे प्रभञ्जनाचार्यः

(S.M.S.O. Sabha publication, no. 21)

श्रीमन्मध्वसिद्धान्तोन्नाहिनी सभा, 1991

1st ed

Other Title

ब्रह्म सूत्र वैभवम् : श्रीमत् कृष्णद्वैपायन प्रणीत ब्रह्म सूत्राणि, श्रीमद् आनंद तीर्थ भगवत् पाद प्रणीतं अणुभाष्यम् सन्न्याय विवृतिस् च, श्री वादिराज प्ररणीता अधिकरण नामावलिः, श्री सुधींद्रतीर्थ कृतः ब्रह्म सूत्र न्याय संग्रहः ब्रह्म सूत्र अधिकरण रत्न माला च, श्री धीरेंद्र तीर्थ कृतः विषय वाक्य संग्रहः इति आदि ग्रंथ सप्तकम् : ब्रह्म सूत्र भाष्य आदि सूत्र संबंधि ग्रंथानाम् आदि अन्त श्लोकास् च

ब्रह्मसूत्रवैभवम् : ब्रह्मसूत्रदिग्रंथसप्तकम्

ब्रह्म सूत्र वैभवम् : ब्रह्म सुत्र आदि ग्रंथ सप्तकम्

ब्रह्मसूत्राणि

श्रीमदणुभाष्यम्

(ब्रह्मसूत्र) अधिकरणनामावलिः

श्रीसुधीन्द्रतीर्थश्रीपादकृत ब्रह्मसूत्रन्यायसंग्रहः

श्रीसुधीन्द्रतीर्थकृता ब्रह्मसूत्राधिकरणरत्नमाला

श्रीधीरेंद्रयतिविरचितः विषयवाक्यसंग्रहः

सन्न्यायविवृतिः (न्यायविवरणम्)

ब्रह्मसूत्रभाष्यादिसूत्रसंबंधिग्रंथानामाद्यंतश्लोकाः

श्रीजयतीर्थीयटीकाः

Title Transcription

ब्रह्म सूत्र वैभवम् : श्रीमत् कृष्णद्वैपायन प्रणीत ब्रह्म सूत्राणि, श्रीमद् आनंद तीर्थ भगवत् पाद प्रणीतं अणुभाष्यम् सन्न्याय विवृतिस् च, श्री वादिराज प्ररणीता अधिकरण नामावलिः, श्री सुधींद्रतीर्थ कृतः ब्रह्म सूत्र न्याय संग्रहः ब्रह्म सूत्र अधिकरण रत्न माला च, श्री धीरेंद्र तीर्थ कृतः विषय वाक्य संग्रहः इति आदि ग्रंथ सप्तकम् : ब्रह्म सूत्र भाष्य आदि सूत्र संबंधि ग्रंथानाम् आदि अन्त श्लोकास् च

Brahmasūtravaibhavam : Śrīmatkṛṣṇadvaipāyanapraṇīta Brahmasūtrāṇi, Śrīmadānandatīrthabhagavatpādapraṇītaṃ aṇubhāṣyam Sannyāyavivṛtiś ca, Śrīvādirājapraṇīta adhikaraṇanāmāvaliḥ, Śrīsudhīndratīrthakṛtaḥ Brahmasūtranyāyasaṅgrahaḥ Brahmasūtrādhikaraṇaratnamālā ca, Śrīdhīrendratīrthakṛtaḥ Viśayavākyasaṅgrahaḥ ityādigranthasaptakam : Brahmasūtrabhāṣyādisūtrasambandhigranthānamādyantaślokāśca [i.e. Brahmasūtrabhāṣyādisūtrasambandhigranthānāmādyantaślokāśca]

Uniform Title

Bādarāyaṇa -- Brahmasūtra

Available at  / 1 libraries

Search this Book/Journal

Note

In Sanskrit; prefatory matter in English

Summary: Collection of the Brahmasūtra of Bādarāyaṇa along with six commentaries

PUB: Tirucānura : Śrīmanmadhvasiddhāntonnāhinī Sabhā

Related Books: 1-1 of 1

Details

Page Top