काव्यसंग्रहः

書誌事項

काव्यसंग्रहः

जीवानन्दविद्यासागरभट्टाचार्य्येण संकलितः स्वविरचितया व्याख्यया समलङकृतश्च

शारदा-पब्लिशिंग्-हाउस, 1993

  • : set
  • 1. भागः
  • 2. भागः
  • 3. भागः

タイトル別名

Kāvyasaṅgraha : an anthology of Sanskrit poems

काव्य संग्रहः

タイトル読み

काव्य संग्रहः

Kāvyasaṅgrahaḥ

大学図書館所蔵 件 / 3

この図書・雑誌をさがす

注記

Added t.p. in English: Kāvyasaṅgraha : an anthology of Sanskrit poems / compiled with a commentary by Jibananda Vidyasagar Bhattacharya

Poems

Text and commentary in Sanskrit

Reprint. Originally published: 1888

PUB: Delhi : Sharada Publishing House

収録内容

  • 1. भागः. १. आर्य्यासप्तशती / गोवर्द्धनाचार्य्यः
  • २. पञ्चरत्नम्
  • ३. षड्रत्नम्
  • ४. सप्तरत्नम्
  • ५. अष्टरत्नम्
  • ६. नवरत्ननानि
  • ७. नवरत्नम्
  • ८. गुणरत्नम् / भवभूतिः
  • ९. नीतिरत्नम् / वररुचिः
  • १०. यतिपञ्चकम् / शङ्कराचार्य्यः
  • ११. साधनपञ्चकम् / शङ्कराचार्य्यः
  • १२. भ्रमराष्टकम्
  • १३. वानराष्टकम्
  • १४. वानर्य्यष्टकम्
  • १५. पूर्वचातकाष्टकम्
  • १६. उत्तरचातकाष्टकम्
  • १७. शुकाष्टकम् / शुकदेवगोस्वामी
  • १८. गङ्गाष्टकम् / सत्यज्ञानानन्दतीर्थयतिः
  • १९. शृङ्गाररसाष्टकम् / कालिदासः
  • २०. मणिकर्णिकामहिमा
  • २१. मणिकर्णिकाष्टकम् / गङ्गाधरः
  • २२. मोहमुद्गरः / शङ्कराचार्य्यः
  • २३. घटकर्परयमककाव्यम् / घटकर्परः
  • २४. नीतिप्रदीपः / वेतालभट्टः
  • २५. नीतिसारम् / घटकर्परः
  • २६. धर्मविवेकः / हलायुधः
  • २७. वेदसारशिवस्तवः / शङ्कराचार्य्यः
  • २८. पद्यसंग्रहः / कविभट्टः
  • २९. महापद्यम् / कालिदासः
  • ३०. मुकुन्दमाला / कुलशेखरः
  • ३१. व्रजविहारः / श्रीधरगोस्वामी
  • ३२. अपराधभञ्जनस्तोत्रम् / शङ्काराचार्य्यः
  • ३३. शृङ्गारतिलकम् / कालिदासः
  • ३४. हंसदूतः / रूपगोस्वामी
  • ७५ [i.e. ३५]. पदाङ्कदूतः / श्रीकृष्णसार्वमौमः
  • ३६. उद्धवदूतः / माधवकवीन्द्रः
  • ३७. चौरपञ्चाशिका / चौरकविः
  • 2. भागः. [३८.] अमरुशतकम् || || / अमरुकः
  • [३९.] शृङ्गारशतकम् / भर्तृहरिः
  • [४०.] दृष्टान्तशतकम् / कुसुमदेवः
  • [४१.] नीतिशतकम् / भर्तृहरिः
  • [४२.] वैराग्यशतकम् / भर्तृहरिः
  • [४३.] सूर्यशतकम् / [] || || / मयूरभट्टः
  • [४४.] शान्तिशतकम् / शिल्हनः
  • [४५.] वृन्दावनशतकम्
  • [४६.] चाणक्यशतकम् / चाणक्यः
  • 3. भागः. [४७.] आनन्दलहरी / शङ्कराचार्यः
  • [४८.] श्रीकृष्णलहरी
  • [४९.] गङ्गालहरी / पण्डितराजो जगन्नाथः
  • [५०.] श्रुतबोधः / कालिदासः
  • [५१.] विदग्धमुखमण्डनम् / धर्मदासः
  • [५२.] रतिमञ्जरी / जयदेवः
  • [५३.] जगन्नाथाष्टकम् / चैतन्यदेवः
  • [५४.] यमुनाष्टकम् / शङ्कराचार्यः
  • [५५.] उद्धवसन्देशः / रूपगोस्वामी
  • [५६.] काशीस्तोत्रम् / सत्यज्ञानानन्दतीर्थयतिः
  • [५७.] आत्मबोधः / शङ्कराचार्यः
  • [५८.] भक्तचामरस्तोत्रम् / नियमधरमिश्रः
  • [५९.] शिवताण्डवः / रावणः
  • [६०.] कृष्णताण्डवस्तोत्रम्
  • [६१.] राक्षसकाव्यम् / राक्षसः
  • [६२.] सप्तश्लोकीयं भागवतम्
  • [६३.] एकश्लोकीयं भागवतम्
  • [६४.] एकश्लोकीयं रामायणम्
  • [६५.] एकश्लोकीयं भारतम्
  • [६६.] विष्णुस्तोत्रमः / कृष्णानन्दव्यासः
  • [६७.] रसमज्जरी / भानुदत्तमिश्रः
  • [६८.] विद्यासुन्दरम्
  • [६९.] रामकृष्णविलोमकाव्यम् / दैवज्ञसूर्यकविः

詳細情報

  • NII書誌ID(NCID)
    BA29080264
  • ISBN
    • 8185616205
  • LCCN
    93903860
  • 出版国コード
    ii
  • タイトル言語コード
    san
  • 本文言語コード
    san
  • 出版地
    दिल्लीनगरी
  • ページ数/冊数
    3 v.
  • 大きさ
    23 cm
  • 分類
  • 件名
ページトップへ