निरुक्तम् (निघण्टुः) अत्नगोत्रश्रीदेवराजयज्वक्तत "निर्वचन" नामटीकासहितम्

Bibliographic Information

निरुक्तम् (निघण्टुः) अत्नगोत्रश्रीदेवराजयज्वक्तत "निर्वचन" नामटीकासहितम्

जीवनन्दविद्यासागरभट्टाचार्य्येण संस्कृतं प्रकाशितञ्च

सरस्वतीयन्त्रे मुद्रितम्, 1891

2. संस्करणम्

  • 1. भागः
  • 2. भागः
  • 3. भागः

Title Transcription

निरुक्तम् निघण्टुः अत्नगोत्र श्री देव राज यज्वक्तत निर्व चन नाम टीका सहितम्

Niruktam (Nighaṇṭuḥ) : atrigotraśrīdevarājayajvaktata "Nirvacana" nāmaṭīkāsahitam

Available at  / 1 libraries

Search this Book/Journal

Note

Title of pt. 2: Niruktasya

Contents:3. भागः. दैवतकाण्डभाष्यम् उत्तरषट्कम्, [सप्तमाध्यायावधिद्वादशाध्यायपर्य्यन्तम्], तथा परिशिष्टम्

Details

Page Top