भेदिभेदकविविधागमपारङ्गम श्रीमधुसूदनसरस्वतीकृतः सिद्धान्तबिन्दुः : पूज्यपादजगद्गुरुश्रीशङ्कराचार्यविरचितदशश्लोकीव्याख्यारूपः : श्रीगौडब्रह्मानन्दकृतन्यायरत्नावल्या-श्रीनारायणतीर्थकृतलघुव्याख्यया च युतः

Bibliographic Information

भेदिभेदकविविधागमपारङ्गम श्रीमधुसूदनसरस्वतीकृतः सिद्धान्तबिन्दुः : पूज्यपादजगद्गुरुश्रीशङ्कराचार्यविरचितदशश्लोकीव्याख्यारूपः : श्रीगौडब्रह्मानन्दकृतन्यायरत्नावल्या-श्रीनारायणतीर्थकृतलघुव्याख्यया च युतः

त्र्यम्बकरामशास्त्रिणा सङ्कलितया ग्रन्थान्तरस्थपाठभेदादिप्रदर्शयित्र्या टिप्पण्या विषयानुक्रमणिकया भूमिकया चोपस्कृतः तेनैव संशोधितश्च

(काशीसंस्कृतग्रन्थमालान्तर्गतस्य प्रकाशितस्य प्रतिरूपम् = Reproduction of the earlier edition of the Kashi Sanskrit series)

चौखम्भा संस्कृत संस्थान, 1990

Other Title

Siddhāntabindu of Madhusūdana Sarasvatī : being a commentary on the Daśaślokī of Śaṅkarācārya : with two commentaries Nyāyaratnāvalī of Gauḍabrahmānanda and Laghuvyākhyā of Nārāyaṇa Tīrtha

भेदिभेदक विविध आगम पारङ्गम श्री मधुसूदन सरस्वती कृतः सिद्धान्त बिन्दुः : पूज्य पाद जगत् गुरु श्री शङ्कर आचार्य विरचित दश श्लोकी व्याख्या रूपः : श्री गौड ब्रह्मानन्द कृत न्याय रत्न आवल्या श्री नारायण तीर्थ कृत लघु व्याख्यया च युतः

Title Transcription

भेदिभेदक विविध आगम पारङ्गम श्री मधुसूदन सरस्वती कृतः सिद्धान्त बिन्दुः : पूज्य पाद जगत् गुरु श्री शङ्कर आचार्य विरचित दश श्लोकी व्याख्या रूपः : श्री गौड ब्रह्मानन्द कृत न्याय रत्न आवल्या श्री नारायण तीर्थ कृत लघु व्याख्यया च युतः

Bhedibhedakavividhāgamapāraṅgama Śrīmadhusūdanasarasvatīkr̥taḥ Siddhāntabinduḥ : Pūjyapādajagadguruśrīśaṅkarācāryaviracitadaśaślokīvyākhyārūpaḥ : Śrīgauḍabrahmānandakr̥tanyāyaratnāvalyā-Śrīnārāyaṇatīrthakr̥talaghuvyākhyayā ca yutaḥ

Available at  / 1 libraries

Search this Book/Journal

Note

"Reprinted 1990"--Added t.p. verso

"Edited with notes etc. by Tryambakarama Śāstrī Vedāntācārya" -- Added t.p.

PUB: Varanasi : Chaukhambha Sanskrit Sansthan -- Added t.p.

Details

  • NCID
    BA5547623X
  • Country Code
    ii
  • Title Language Code
    san
  • Text Language Code
    san
  • Place of Publication
    वाराणसी
  • Pages/Volumes
    18, 462 p.
  • Size
    23 cm
  • Classification
  • Parent Bibliography ID
Page Top