गोभिलगृह्यसूत्रम् : सामवेदिनाङ्कौथुमीयानां सर्वकर्म्मसाधारणविधिपुरस्सरमग्न्याधानादि-नित्यनैमित्तिक-कर्म्मणां विवाहादिसमावर्त्तनान्तानां-नित्यकाम्यानां दशकर्म्मणाञ्च विधायकम् : म. म. श्रीमुकुन्दशर्म्मणा विरचितया भाष्याद्यनुसारिण्या "मृदुला" ऽऽख्यया व्याख्यया समलङ्कृतम्

書誌事項

गोभिलगृह्यसूत्रम् : सामवेदिनाङ्कौथुमीयानां सर्वकर्म्मसाधारणविधिपुरस्सरमग्न्याधानादि-नित्यनैमित्तिक-कर्म्मणां विवाहादिसमावर्त्तनान्तानां-नित्यकाम्यानां दशकर्म्मणाञ्च विधायकम् : म. म. श्रीमुकुन्दशर्म्मणा विरचितया भाष्याद्यनुसारिण्या "मृदुला" ऽऽख्यया व्याख्यया समलङ्कृतम्

(काशी संस्कृत ग्रन्थमाला, 118 . कर्मकाण्डविभागे||कर्मन् काण्ड विभागे||Karmakāṇḍavibhāge ; 12. पुष्पम्)

चौखम्बा संस्कृत सीरिज़ आफिस, 1936

タイトル別名

The Gobhilagṛhyasūtra : edited with an original Sanskrit commentary, by M.M. Pandit Sri Mūkūnda Jhā Bakshi

गोभिल गृह्य सूत्रम् : सामवेदिनाम् कौथुमीयानाम् सर्व कर्म्मन् साधारण विधि पुरस्सरम् अग्न्याधान आदि नित्य नैमित्तिक कर्म्मणाम् विवाह आदि समावर्त्तन अन्तानाम् नित्य काम्यानाम् दश कर्म्मणाम् च विधायकम् : म. म. श्री मुकुन्द शर्म्मणा विरचितया भाष्य आदि अनुसारिण्या "मृदुला" आख्यया व्याख्यया समलङ्कृतम्

सामवेदीय-गोभिलगृह्यसूत्रम्

सामवेदीय गोभिल गृह्य सूत्रम्

कर्मन् काण्ड विभागे

Karmakāṇḍavibhāga

Karmakānda section no. 12

タイトル読み

गोभिल गृह्य सूत्रम् : सामवेदिनाम् कौथुमीयानाम् सर्व कर्म्मन् साधारण विधि पुरस्सरम् अग्न्याधान आदि नित्य नैमित्तिक कर्म्मणाम् विवाह आदि समावर्त्तन अन्तानाम् नित्य काम्यानाम् दश कर्म्मणाम् च विधायकम् : म. म. श्री मुकुन्द शर्म्मणा विरचितया भाष्य आदि अनुसारिण्या "मृदुला" आख्यया व्याख्यया समलङ्कृतम्

Gobhilagr̥hyasūtram : Sāmavedināṅkauthumīyānāṃ sarvakarmmasādhāraṇavidhipurassaramagnyādhānādi-nityanaimittika-karmmaṇāṃ vivāhādisamāvarttanāntānāṃ-nityakāmyānāṃ daśakarmmaṇāñca vidhāyakam : Ma.Ma. Śrīmukundaśarmmaṇā viracitayā bhāṣyādyanusāriṇyā "Mr̥dulā" "khyayā vyākhyayā samalaṅkr̥tam

統一タイトル

Gobhilagr̥hyasūtra

大学図書館所蔵 件 / 4

この図書・雑誌をさがす

注記

Aphoristic work, with commentaries, on Hindu purificatory rites and domestic rituals

Text and commentary in Sanskrit

Added t.p. in English

PUB: Benares : The Chowkhamba Sanskrit Series Office

関連文献: 1件中  1-1を表示

詳細情報

  • NII書誌ID(NCID)
    BA60292633
  • 出版国コード
    ii
  • タイトル言語コード
    san
  • 本文言語コード
    san
  • 出版地
    बनारस सिटी
  • ページ数/冊数
    4, 23, 295, 4 p.
  • 大きさ
    22 cm
  • 親書誌ID
  • 統一タイトルID
ページトップへ