ईशावास्योपनिषत्

Bibliographic Information

ईशावास्योपनिषत्

आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता ; आगाशे इत्युपाह्वैर्बालशास्त्रिभिः संशोधिता ; ब्रह्मान्नदसरस्वतीकृतमीशावास्यरहस्यम्, शंकरानन्दकृतेशावास्यदीपिका, रामचन्द्रपण्डितकृतेशावास्यरहस्यविवृतिः, एतत्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोधितम् ; उवटार्यकृतमीशावास्यभाष्यम्, आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम्, अनन्ताचार्यकृतमीशावास्यभाष्यम्, इदं पुस्तकत्रयं वोडस इत्युपाह्वैर्राजरामशास्त्रिभिः संशोधितं च

(आनन्दाश्रमसंस्कृतग्रन्थावलिः, ग्रन्थाङ्कः 5)

आनन्दाश्रममुद्रणालये, 1934

6. आवृत्तिः

Other Title

Īśāvāsyopanishat

ईशावास्योपनिषत् : आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता

Title Transcription

ईश आवास्य उपनिषत्

Īśāvāsyopaniṣat

Uniform Title

Upanishads. Īśopaniṣad

Available at  / 8 libraries

Search this Book/Journal

Note

In Sanskrit

Classical work of Hindu philosophy; includes commentaries from Advaita point of view

Related Books: 1-1 of 1

Details

Page Top