आत्मतत्त्वविवेकः : नैयायिकप्रवराऽऽत्रेय श्रीनारायणाचार्यनिर्मितात्मतत्त्वव्याख्यया सहितः, गदाधरभट्टाचार्यकृत बौद्धाधिकारविवृतिसमन्वितया क्षणभ्ङ्गे कुर्वद्रूपत्वखण्डनान्तया तार्किकशिरोमणि श्रीरघुनाथविरचितदीधित्या चान्ते समलङ्कृतः

Bibliographic Information

आत्मतत्त्वविवेकः : नैयायिकप्रवराऽऽत्रेय श्रीनारायणाचार्यनिर्मितात्मतत्त्वव्याख्यया सहितः, गदाधरभट्टाचार्यकृत बौद्धाधिकारविवृतिसमन्वितया क्षणभ्ङ्गे कुर्वद्रूपत्वखण्डनान्तया तार्किकशिरोमणि श्रीरघुनाथविरचितदीधित्या चान्ते समलङ्कृतः

उदयनाचार्य विरचितः ; ढुण्ढिराजशास्त्रिणा विषमस्थलटिप्पण्या सभूमिकया विषयसूच्या च समलङ्कृत्य परिष्कृतः

(चौखम्बा संस्कृत ग्रन्थमाला, ग्रन्थ संख्या ; 84 . A collection of rare & extraordinary Sanskrit works ; No's 463-467)

चौखम्बा संस्कृत सीरिज़ आफिस, 1940

Other Title

The Ātmatattvaviveka of Śrī Udayanāchārya with the (Nārāyaṇī) commentary of Śrī Nārāyaṇāchārya Ātreya & The (Bāuddhadhikāra) Dīdhiti commentary of Śrī Raghunātha Śiromani, with Bauddhādhikāra Vivṛti of Śrī Gadādhara Bhaṭṭāchārya (containing the opening portion of Kśaṇabhanga Kurvadrupatvakhandana)

आत्मतत्त्वविवेकः : नैयायिक प्रवराऽऽत्रेय श्री नारायण आचार्य निर्मित आत्मतत्त्वव्याख्यया सहितः, गदाधरभट्ट आचार्य कृत बौद्धाधिकारविवृति समन्वितया क्षणभ्ङ्गे कुर्वद्रूपत्वखण्डन अन्तया तार्किकशिरोमणि श्री रघुनाथ विरचित दीधित्या च अन्ते समलङ्कृतः

Title Transcription

आत्मतत्त्वविवेकः : नैयायिक प्रवराऽऽत्रेय श्री नारायण आचार्य निर्मित आत्मतत्त्वव्याख्यया सहितः, गदाधरभट्ट आचार्य कृत बौद्धाधिकारविवृति समन्वितया क्षणभ्ङ्गे कुर्वद्रूपत्वखण्डन अन्तया तार्किकशिरोमणि श्री रघुनाथ विरचित दीधित्या च अन्ते समलङ्कृतः

Ātmatattvavivekaḥ : Naiyāyikapravarā''treya Śrīnārāyaṇācāryanirnitātmatattvavyākhyayā sahitaḥ, Gadādharabhaṭṭācāryakr̥ta Bauddhādhikāravivr̥tisamanvitayā kṣaṇabhaṅge Kurvadrūpatvakhaṇḍanāntayā Tārkikaśiromaṇi Śrīraghunāthaviracitadīdhityā cānte samalaṅkr̥taḥ

Available at  / 10 libraries

Search this Book/Journal

Note

Text in Sanskrit, introductory matter in English

Added t.p. in English

"Edited with critical introduction, index & exhaustive foot notes by Dhundhirâja Śâstri"--Added t.p

Related Books: 1-1 of 1

Details

  • NCID
    BA63390402
  • Country Code
    ii
  • Title Language Code
    san
  • Text Language Code
    saneng
  • Place of Publication
    बनारस सिटी
  • Pages/Volumes
    6, 20, 16, 452, 53, 3 p.
  • Size
    23 cm
  • Parent Bibliography ID
Page Top