व्युत्पत्तिवादः : कृष्णंभट्टी-गूढार्थतत्त्वालोक-आदर्श-जया-दीपिका-प्रकाश-शास्त्रार्थकला-व्याख्याभिः समलंकृतः

書誌事項

व्युत्पत्तिवादः : कृष्णंभट्टी-गूढार्थतत्त्वालोक-आदर्श-जया-दीपिका-प्रकाश-शास्त्रार्थकला-व्याख्याभिः समलंकृतः

गदाधरभट्टाचार्यविरचितः ; सम्पादकः, अच्युतानन्ददाशः ; सम्पादना-सहायकौ, कृष्णपददासअधिकारी, धर्मेन्द्रकुमारसिंहदेवः

न्यू भारतीय बुक कारर्पोरेशन, 2004

  • 1. भागः, 1. खण्डः

タイトル別名

Gadādhara Bhaṭṭācārya's Vyutpattivādaḥ : Critical edition of the text with seven commentaries, Kṛṣṇaṃbhaṭṭī, Gūḍhārthatattvāloka, Ādarśa, Jayā, Dīpikā, Prakāśa and Śāstrārthakalā

व्युत्पत्ति वादः : कृष्णंभट्टी गूढार्थतत्त्वालोक आदर्श जया दीपिका प्रकाश शास्त्रार्थकला व्याख्याभिः समलंकृतः

गूढार्थतत्त्वालोकः

गूढार्थ तत्त्वालोकः

आदर्शः

प्रकाशः

タイトル読み

व्युत्पत्ति वादः : कृष्णंभट्टी गूढार्थतत्त्वालोक आदर्श जया दीपिका प्रकाश शास्त्रार्थकला व्याख्याभिः समलंकृतः

Vyutpattivādaḥ : Kr̥ṣṇaṃbhaṭṭī-Gūḍhārthatattvāloka-Ādarśa-Jayā-Dīpikā-Prakāśa-Śāstrārthakalā-vyākhyābhiḥ samalaṅkr̥taḥ

統一タイトル

Vyutpattivāda

この図書・雑誌をさがす
注記

In Sanskrit; introduction in English

Added t.p. in English

"Edited with English introduction by Achyutananda Dash ; editorial assistants, Krishnapada Das Adhikari, Dharmendra Kumar Singhadeo"--Added t.p

कृष्णंभट्टी / कृष्णंभट्टविरचिता -- गूढार्थतत्त्वालोकः / धर्मदत्तझा(बच्चाझा)विरचितः -- आदर्शः / सुदर्शनाचार्यशास्त्रिविरचितः -- जया / जयदेवमिश्रविरचिता -- दीपिका / शिवदत्तमिश्रविरचिता -- प्रकाशः / लक्ष्मीनाथझाविरचितः -- शास्त्रार्थकला / वेणीमाधवशुक्लशास्त्रिविरचिता

PUB: Delhi : New Bharatiya Book Corporation

Summary: Neo-Nyaya treatise on verbal testimony, presenting semantic approaches to Sanskrit case and suffix; includes seven Sanskrit commentaries and exhaustive introduction in English

1. भागः, 1. खण्डः: Includes bibliographical references (1. भागः., p. [737]-747)

Contents: 1. भागः, 1. खण्डः. अभेदान्वयबोधप्रकरणान्त यावत् = Abhedānvaya-prakaraṇam

詳細情報
ページトップへ