उपनिषदुद्धार-कोषः : स च वैदिक-वाङ्मयान्तर्गताभ्य उपनिषद्‌भ्यः भगवद्गीतायाश्च समुद्धृतानां वाक्य-विशेषाणां प्राचीन-भारतीय-विविध-विद्या-विज्ञान-विमर्शौपयिकानां सतां संग्रहात्मकस्सन्

書誌事項

उपनिषदुद्धार-कोषः : स च वैदिक-वाङ्मयान्तर्गताभ्य उपनिषद्‌भ्यः भगवद्गीतायाश्च समुद्धृतानां वाक्य-विशेषाणां प्राचीन-भारतीय-विविध-विद्या-विज्ञान-विमर्शौपयिकानां सतां संग्रहात्मकस्सन्

भीमदेवः, हंसराजः इत्येताभ्यां सहकृतेन विश्वबन्धुना संपादितः

(विश्वेश्वरानन्द-संस्थान-प्रकाशनम्, 578)(विश्वेश्वरानन्द-भारतभारती-ग्रन्थमाला, 53)

विश्वेश्वरानन्द-संस्थानम्, 1972

1. संस्करणम्

タイトル別名

Upaniṣadic citations : being a concordance of basic extracts, useful of researches in various branches of Vedic sciences and arts, drawn from the Upaniṣads and the Bhagavadgītā

タイトル読み

उपनिषद् उद्धार कोषः : स च वैदिक वाच् मय अन्तर् गताभ्य उपनिषद्भ्यः भगवद् गीतायाश् च समुद्धृतानां वाक्य विशेषाणां प्राचीन भारतीय विविध विद्या विज्ञान विमर्श औपयिकानां सतां संग्रह आत्मकस् सन्

Upaniṣaduddhāra-koṣaḥ : sa ca Vaidika-vāṅmayāntargatābhya Upaniṣadbhyaḥ bhagavadgītāyāśca samuddhr̥tānāṃ vākya-viśeṣāṇāṃ prācīna-bhāratīya-vividha-vidyā-vijñāna-vimarśaupayikānāṃ satāṃ saṅgrahātmakassan

大学図書館所蔵 件 / 5

この図書・雑誌をさがす

注記

In Sanskrit; pref. in English, Hindi, and Sanskrit

Added t.p. in English

詳細情報

ページトップへ