Bibliographic Information

Pāṇinīyavyākaraṇamahābhāṣyam

Patañjalimuninirmitaṃ ; Kaiyaṭapraṇīto Bhāṣyapradīpaḥ, etadvyākhyānabhūto Nāgeśabhaṭṭaviracito Bhāṣyapradīpoddyotaḥ ; ŚivadattaśarmaṇāVaidyanāthapraṇītabhāṣyapradīpoddyotacchāyāsāraṃ padamañjarīśabdakaustubhau prātibhaṃ sandarbhaṃ ca samavalambya ṭippaṇyā, pāṭhabhedādiyojanena ca pariṣkr̥tam

पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितम्, 1912-1945

  • 1. खण्डम्
  • 2. खण्डम्
  • 3. खण्डम्
  • 4. खण्डम्
  • 5. खण्डम्

Other Title

Patanjali's Vyākarana Mahābhāshya with Kaiyata's pradīpa and Nāgeśa's Uddyota

श्रीमद्भगवत्पतञ्जलिमुनिनिर्मितं पाणिनीयव्याकरणमहाभाष्यम् : एतद्व्याख्यानभूत उपाध्यायकैयटप्रणीतो भाष्यप्रदीपः एतद्व्याख्यानभूतो नागेशभट्टविरचितो भाष्यप्रदीपोद्द्योतः

श्रीमत् भगवत् पतञ्जलि मुनि निर्मितं पाणिनीय व्याकरण महाभाष्यम् : एतत् व्याख्यान भूत उपाध्याय कैयट प्रणीतो भाष्य प्रदीपः एतत् व्याख्यान भूतो नागेशभट्ट विरचितो भाष्य प्रदीप उद्द्योतः

श्रीमद्भगवत्पतञ्जलिमुनिनिर्मितं पाणिनीयव्याकरणमहाभाष्यम् : एतद्व्याख्यानभूत उपाध्यायकैयटप्रणीतो भाष्यप्रदीपस्तद्व्याख्यानभूतो नागेशभट्टविरचितो भाष्यप्रदीपोद्द्योतः

श्रीमत् भगवत् पतञ्जलि मुनि निर्मितं पाणिनीय व्याकरण महाभाष्यम् : एतत् व्याख्यान भूत उपाध्याय कैयट प्रणीतः भाष्य प्रदीपः तत् व्याख्यान भूतः नागेशभट्ट विरचितः भाष्य प्रदीप उद्द्योतः

श्रीमद्भगवत्पतञ्जलिमुनिविरचितं पाणिनीयव्याकरणमहाभाष्यम् : एतद्व्याख्यानभूत उपाध्यायकैयटप्रणीतो भाष्यप्रदीपस्तद्व्याख्यानभूतो नागेशभट्टविरचितो भाष्यप्रदीपोद्द्योतः

श्रीमत् भगवत् पतञ्जलि मुनि विरचितं पाणिनीय व्याकरण महाभाष्यम् : एतत् व्याख्यान भूत उपाध्याय कैयट प्रणीतो भाष्य प्रदीपस् तत् व्याख्यान भूतो नागेशभट्ट विरचितो भाष्य प्रदीप उद्द्योतः

श्रीमद्भगवत्पतञ्जलिमहर्षिप्रणीतस्य पाणिनीयव्याकरणमहाभाष्यस्य षष्ठोऽध्यायः : स च ऋषिकल्पोपाध्यायकैयटप्रणीतेन महाभाष्यव्याख्यानेन प्रदीपेन परिवृतः सर्वतंत्रस्वतंत्रनागोजीभट्टकृतेन भाष्यप्रदीपव्याख्यानेनोद्द्योतेत्यन्वर्थनामधेयेन समुल्लासितश्च

श्रीमत् भगवत् पतञ्जलि महर्षि प्रणीतस्य पाणिनीय व्याकरण महाभाष्यस्य षष्ठः अध्यायः : स च ऋषि कल्प उपाध्याय कैयट प्रणीतेन महाभाष्य व्याख्यानेन प्रदीपेन परिवृतः सर्वतंत्र स्वतंत्र नागोजीभट्ट कृतेन भाष्य प्रदीप व्याख्यानेन उद्द्योत इति अन्वर्थ नामधेयेन समुल्लासितः च

महाभाष्यम् : तद्व्याख्यानभूतः कैयटविरचितः प्रदीपः तद्व्याख्यानभूतो नागेशभट्टविरचित उद्द्योतश्च प्रारब्धः

महाभाष्यम् : तत् व्याख्यान भूतः कैयट विरचितः प्रदीपः तत् व्याख्यान भूतः नागेशभट्ट विरचितः उद्द्योतः च प्रारब्धः

पातञ्जल महाभाष्यम्

भाष्यप्रदीपः

Mahābhāṣya

Available at  / 7 libraries

Search this Book/Journal

Note

In Sanskrit

Added t.p. in English: Patanjali's Vyākarana Mahābhāshya with Kaiyata's pradīpa and Nāgeśa's Uddyota

"प्रथममावर्तनम्"--t.p. of 3. खण्डम्

"प्रथमं संस्करणम्"--t.p. of 4. खण्डम्

Editor : vol.2. edited with foot notes, collected from Padamanjari and Prâtiśâkhyas as well as supplied by the editor's own originality by Śivadatta D. Kudâla-- vol.3. edited with foot notes, collected from Chhāya Padamañjari and Śabdakaustubha as well as supplied by the editors' own originality by Raghunāth Kāśīnāth Śāstrī & Śivadatta D. Kudāla-- vol.4-5. edited with foot-notes etc. by Bhārgavaśāstrī Jośī Śāstrācārya

PUB: vol.2. Bombay : Turkārām Jāvajī, proprietor of Jāvajī Dādājī's "Nirṇaya-Sāgar" Press-- vol.3. Bombay : Published by Pāṇḍurang Jāwajī, proprietor of the "Nirṇaya-Sāgar" Press-- vol.4-5. Bombay : Published by Satyabhāmābāī Pāṇḍurañg, for the "Nirnaya-sagar" Press

Summary: Classical commentary on Aṣṭādhyāyī of Pāṇini, work on Sanskrit grammar; includes supercommentaries on Kaiyaṭa and Nāgeśabhaṭṭa, fl. 1670-1750 -- LCMARC

Contents: 1. khaṇda. Navāhnikarūpaṃ -- 2. खण्डम्. विधिशेषरूपं = v. 2. Vidhiśesharūpam -- 3. खण्डम्. विधिप्रकरणरूपं -- 4. खण्डम्. चतुर्थपञ्चमाध्यायव्याख्यानभूतं -- 5. खण्डम्. स्थानेविधिरूपं

Details

Page Top