बृहदारण्यकोपनिषद्भाष्यवार्तिकम् आनन्दगिरिकृतशास्त्रप्रकाशिकाख्यटीकासंवलितम्, तत्र संबन्धवार्तिकरूपः

書誌事項

बृहदारण्यकोपनिषद्भाष्यवार्तिकम् आनन्दगिरिकृतशास्त्रप्रकाशिकाख्यटीकासंवलितम्, तत्र संबन्धवार्तिकरूपः

श्रीमत्सुरेश्वराचार्यविरचितं ; काशीनाथशास्त्री आगाशे इत्येतैः संशोधितम्

(आनन्दाश्रमसंस्कृतग्रन्थावलिः, ग्रन्थाङ्कः 16)

आनन्दाश्रममुद्रणालये, 1937-

2. आवृत्तिः

  • 1. भागः

タイトル読み

बृहद् आरण्यक उपनिषत् भाष्य वार्तिकम्, आनन्दगिरि कृत शास्त्र प्रकाशिका आख्य टीका संवलितम्, तत्र संबन्धवार्तिक रूपः

Br̥hadāraṇyakopaniṣadbhāṣyavārtikam, Ānandagirikr̥taśāstraprakāśikākhyaṭīkāsaṃvalitam, tatra Saṃbandhavārtikarūpaḥ

統一タイトル

Upanishads. Br̥hadāraṇyakopaniṣad

大学図書館所蔵 件 / 5

この図書・雑誌をさがす

関連文献: 1件中  1-1を表示

詳細情報

ページトップへ