ईशावास्योपनिषत्सटीकशांकरभाष्योपेता

Author(s)

Bibliographic Information

ईशावास्योपनिषत्सटीकशांकरभाष्योपेता

रत्नागिरिनिवासिभिर्वेदशास्त्रज्ञैर्महामहोपाध्यायैः आगाशे इत्युपाह्वैर्बालशास्त्रिभिः संशोधिता

(आनन्दाश्रमसंस्कृतग्रन्थावलिः, ग्रन्थाङ्कः 5)

आनन्दाश्रममुद्रणालये, 1921

4. आवृत्तिः

Other Title

ईशावास्य उपनिषद् सटीक शाङ्कर भाष्य उपेता

ब्रह्मानन्द सरस्वती कृतम् ईशावास्य रहस्यम्

शंकरानन्द कृत ईशावास्य दीपिका

रामचन्द्र पण्डित कृत ईशावास्य रहस्य विवृत्तिः

उवट आचार्य कृतम ईशावास्य भाष्यम्

आनन्द भट्ट उपाध्याय कृतम ईशावास्य भाष्यम्

अनन्त आचार्य कृतम ईशावास्य भाष्यम्

Title Transcription

ईशावास्य उपनिषद् सटीक शाङ्कर भाष्य उपेता

Īśāvāsyopaniṣatsaṭīkaśāṅkarabhāṣyopetā

Available at  / 2 libraries

Search this Book/Journal

Note

Text in Sanskrit

Includes other six commentaries, these commentaries are divided into two groups which have each editor: ब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यम् ; शंकरानन्दकृतेशावास्यदीपिका ; रामचन्द्रपण्डितकृतेशावास्यरहस्यविवृतिः / एतत्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोधितम्. उवटा[चा]र्यकृतमीशावास्यभाष्यम् ; आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम् ; अनन्ताचार्यकृतमीशावास्यभाष्यम् / इदं पुस्तकत्रयं मुंबापुरीनिवासिभिर्वेदशास्त्रज्ञैर्महामहोपाध्यायैर्वेङस इत्युपाह्वै राजारामशास्त्रिभिः संशोधितं च

PUB: Puṇyākhyapattane : Ānandāśramamudraṇālaye

Contents of Works

  • ब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यम् / आनन्दाश्रमस्थपण्डितैः संशोधितम्
  • शंकरानन्दकृतेशावास्यदीपिका / आनन्दाश्रमस्थपण्डितैः संशोधितम्
  • रामचन्द्रपण्डितकृतेशावास्यरहस्यविवृत्तिः / आनन्दाश्रमस्थपण्डितैः संशोधितम्
  • उवटा[चा]र्यकृतमीशावास्यभाष्यम् / मुंबापुरीनिवासिभिर्वेदशास्त्रज्ञैर्महामहोपाध्यायैर्वेङस इत्युपाह्वै राजारामशास्त्रिभिः संशोधितम्
  • आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम् / मुंबापुरीनिवासिभिर्वेदशास्त्रज्ञैर्महामहोपाध्यायैर्वेङस इत्युपाह्वै राजारामशास्त्रिभिः संशोधितम्
  • अनन्ताचार्यकृतमीशावास्यभाष्यम् / मुंबापुरीनिवासिभिर्वेदशास्त्रज्ञैर्महामहोपाध्यायैर्वेङस इत्युपाह्वै राजारामशास्त्रिभिः संशोधितम्

Related Books: 1-1 of 1

Details

  • NCID
    BA79645422
  • Country Code
    ii
  • Title Language Code
    san
  • Text Language Code
    san
  • Place of Publication
    पुण्याख्यपत्तने
  • Pages/Volumes
    5, 3, 20, 5, 10, 6, 15, 10, 12 p.
  • Size
    24 cm
  • Parent Bibliography ID
Page Top