ईशावास्योपनिषत्सटीकशांकरभाष्योपेता

書誌事項

ईशावास्योपनिषत्सटीकशांकरभाष्योपेता

आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता ; आगाशे इत्युपाह्वैर्बालशास्त्रिभिः संशोधिता ; ब्रह्मान्नदसरस्वतीकृतमीशावास्यरहस्यम्, शंकरानन्दकृतेशावास्यीपिका, रामचन्द्रपण्डितकृतेशावास्यविवृतिः, एतत्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोधितम् ; उवटार्यकृतमीशावास्यभाष्यम्, आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम्, अनन्ताचार्यकृतमीशावास्यभाष्यम्, इदं पुस्तकत्रयं वोडस इत्युपाह्वैर्राजरामशास्त्रिभिः संशोधितं च

(आनन्दाश्रमसंस्कृतग्रन्थावलिः, ग्रन्थाङ्कः 5)

आनन्दाश्रममुद्रणालये, 1927

5. आवृत्तिः

タイトル別名

Īśāvāsyopanishat

ईशावास्योपनिषत् : आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता

タイトル読み

ईशा वास्य उपनिषत् सटीक शांकर भाष्य उपेता

Īśāvāsyopaniṣatsaṭīkaśāṅkarabhāṣyopetā

統一タイトル

Upanishads. Īśopaniṣad

大学図書館所蔵 件 / 3

この図書・雑誌をさがす

注記

In Sanskrit

Classical work of Hindu philosophy; includes commentaries from Advaita point of view

関連文献: 1件中  1-1を表示

詳細情報

ページトップへ