श्रीहर्षरचितं नैषधीयचरितम् : श्रीमन्नारायणविरचितया नैषधीयप्रकाशाख्यया व्याख्यया समुल्लसितम्

Bibliographic Information

श्रीहर्षरचितं नैषधीयचरितम् : श्रीमन्नारायणविरचितया नैषधीयप्रकाशाख्यया व्याख्यया समुल्लसितम्

दाधीचपण्डितशिवदत्तशर्मणा टीकान्तरीयटिप्पण्योपस्कृत्य संशोधितम्

पाण्डुरङ्ग जावजी, 1933

7. संस्करणम / पणसीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजुषा वासुदेवशर्मणा संस्कृतम्

Other Title

Śrīharsha's Naishadhīyacharita : with the commentary (Naishadhīyaprakāśa) of Nārāyaṇa

Title Transcription

श्री हर्ष रचितं नैषधीय चरितम् : श्रीमत् नारायण विरचितया नैषधीय प्रकाश आख्यया व्याख्यया समुल्लसितम्

Śrīharṣaracitaṃ Naiṣadhīyacaritam : Śrīmannārāyaṇaviracitayā Naiṣadhīyaprakāśākhyayā vyākhyayā samullasitam

Available at  / 1 libraries

Search this Book/Journal

Note

Summary: Poem on the love of Nala and Dayamantī, Hindu mythological characters; based on the Nalopākhyāna portion from Mahābhārata

Includes indexes

Details

Page Top