ध्वन्यालोकः

Bibliographic Information

ध्वन्यालोकः

आनन्दवर्धनाचार्यविरचितः ; रामषारक-महादेवशास्त्रिविरचिताभ्यां बालप्रियादिव्याञ्जनाभ्यां समुपेतेन अभिनवगुप्तपादविरचितेन लोचनेन सहितः ; पट्टाभिरामशास्त्रिणा भूमिकाविवेचनादिभिस्संयोज्य संशोधितः

(काशी संस्कृत ग्रन्थमाला, 135 ; अलङ्कारविभागे ; 5 पुष्पम्)

In-house reproduction

Other Title

ध्वनि आलोकः

Dhvanyāloka

Title Transcription

ध्वनि आलोकः

Dhvanyālokaḥ

Uniform Title

Dhvanyāloka

Search this Book/Journal
Note

Sanskrit poetics

In Sanskrit

Reprint. Originally published: बनारस : चौखम्बा संस्कृत सीरिज़ आफ़िस, 1940

Related Books: 1-1 of 1
Details
Page Top