निरुक्तभाष्यटीका : निघण्टुटीकायां देवराजयज्वोद्धृतस्य स्कन्दस्वामिप्रणीतभाष्यस्य संदर्भैः सहिता, मलयदेवनागरीलिपिलिखितानि प्राचीनतालपत्रादर्शपुस्तकानि पर्यालोच्य

Bibliographic Information

निरुक्तभाष्यटीका : निघण्टुटीकायां देवराजयज्वोद्धृतस्य स्कन्दस्वामिप्रणीतभाष्यस्य संदर्भैः सहिता, मलयदेवनागरीलिपिलिखितानि प्राचीनतालपत्रादर्शपुस्तकानि पर्यालोच्य

श्रीस्कन्दस्वामिमहेश्वरविरचिता ; लक्ष्मणस्वरूप इत्येतेन सम्पादिता उपोद्घातेन समालोचनात्मिकया टिप्पण्या सुपरिष्कृता

पञ्चनदीयविश्वविद्यालयाध्यक्षैः प्रकाशिता, [1928?]

Other Title

निरुक्त भाष्य टीका : निघण्टु टीकायां देवराज यज्व उद्धृतस्य स्कन्दस्वामि प्रणीत भाष्यस्य संदर्भैः सहिता, मलय देवनागरी लिपि लिखितानि प्राचीन ताल पत्र आदर्श पुस्तकानि पर्यालोच्य

Fragments of the commentaries of Skandasvāmin and Maheśvara on the Nirukta : edited for the first time from the original palm leaf and paper manuscripts, written in Malayalam and Devanāgarī characters with an introduction and critical notes

महेश्वरविरचिता निरुक्तभाष्यटीका

A Commentary on the Nirukta by Maheshvara

महेश्वर विरचिता निरुक्त भाष्य टीका

Fragments of the Commentary of Skandasvāmin on the Nirukta : preserved as quotations by Devarāja Yajvan in his Commentary on the Nighaṇṭu

श्रीदेवराजयज्वकृतायां निघण्टुटीकायामुद्धृताः श्रीस्कन्दस्वामिप्रणीतनिरुक्तभाष्यसन्दर्भाः

श्री देवराज यज्व कृतायां निघण्टु टीकायाम् उद्धृताः श्री स्कन्दस्वामि प्रणीत निरुक्त भाष्य सन्दर्भाः

Title Transcription

निरुक्त भाष्य टीका : निघण्टु टीकायां देवराज यज्व उद्धृतस्य स्कन्दस्वामि प्रणीत भाष्यस्य संदर्भैः सहिता, मलय देवनागरी लिपि लिखितानि प्राचीन ताल पत्र आदर्श पुस्तकानि पर्यालोच्य

Niruktabhāṣyaṭīkā : Nighaṇṭuṭīkāyāṃ Devarājayajvoddhr̥tasya Skandasvāmipraṇītabhāṣyasya sandarbhaiḥ sahitā, Malayadevanāgarīlipilikhitāni prācīnatālapatrādarśapustakāni paryālocya

Available at  / 3 libraries

Search this Book/Journal

Note

In Sanskrit, introductory matter in English

Added t.p. in English

"Published by the University of the Panjab"--Added t.p

Introduction dated 1928; date on caption t.p is 1927

"Printed at the Bombay machine press, Mohanlal Road, Lahore"--Caption t.p. verso

Summary: Commentaries on Yāska's Nirukta, classical commentary on Nighṇṭu, anonymous thesaurus of Vedic synonyms, setting forth Vedic etymology

Details

  • NCID
    BA88121375
  • Country Code
    pk
  • Title Language Code
    san
  • Text Language Code
    saneng
  • Place of Publication
    [Lahore?]
  • Pages/Volumes
    15, 139 p.
  • Size
    25 cm
Page Top