ब्रह्मसूत्रशाङ्करभाष्यव्याख्या भामती

Bibliographic Information

ब्रह्मसूत्रशाङ्करभाष्यव्याख्या भामती

वाचस्पतिमिश्रविरचिता ; ढुण्ढिराजशास्त्रिणा सङ्कलिता विषमस्थलटिप्पण्या समलङ्कृता तेनैव संस्कृता च

(काशी संस्कृत ग्रन्थमाला, 116 . वेदान्तविभागे||वेदान्त विभागे||Vedāntavibhāge ; 11. पुष्पम्)

जयकृष्णदास हरिदास गुप्तः, चौखम्बा संस्कृत सीरिज़ आफिस, [19--]

  • 1-2. भागः

Other Title

The Bhâmatî : a gloss on Shânkara Bhâshya

Title Transcription

ब्रह्मन् सूत्र शाङ्कर भाष्य व्याख्या भामती

Brahmasūtraśāṅkarabhāṣyavyākhyā Bhāmatī

Uniform Title

Vācaspatimiśra, fl. 976-1000 -- Bhāmati

Search this Book/Journal
Note

Originally published: 1 भागः. 1935 -- 2 भागः. 1937

Related Books: 1-1 of 1
Details
Page Top