वाचस्पतिमिश्रविरचितटीकासंवालितव्यासभाष्यसमेतानि पातञ्जलयोगसूत्राणि, तथा भोजदेवविरचितराजमार्तण्डाभिधवृत्तिसमेतानि पातञ्जलयोगसूत्राणि (सूत्रपाठसूत्रवर्णानुक्तमसूचीभ्यां च सनाथीकृतानि)

Bibliographic Information

वाचस्पतिमिश्रविरचितटीकासंवालितव्यासभाष्यसमेतानि पातञ्जलयोगसूत्राणि, तथा भोजदेवविरचितराजमार्तण्डाभिधवृत्तिसमेतानि पातञ्जलयोगसूत्राणि (सूत्रपाठसूत्रवर्णानुक्तमसूचीभ्यां च सनाथीकृतानि)

एतत्पुस्तकं काशीनाथ शास्त्री आगाशे इत्येतैः संशोधितम्

(आनन्दाश्रमसंस्कृतग्रन्थावलिः, ग्रन्थाङ्कः 47)

आनन्दाश्रममुद्रणालये, 1932

Title Transcription

वाचस्पतिमिश्र विरचित टीका संवालित व्यास भाष्य समेतानि पातञ्जल योग सूत्राणि, तथा भोजदेव विरचित राजमार्तण्डाभिध वृत्ति समेतानि पातञ्जल योग सूत्राणि (सूत्र पाठ सूत्र वर्णा नुक्तमसूचीभ्यां च सनाथी कृतानि)

Vācaspatimiśraviracitaṭikāsaṃvalitavyāsabhāṣyasametāni Pātañjalayogasūtrāni, tathā Bhojadevaviracitarājamārthaṇḍābhidhavr̥ttisametāni Pātañjalayogasūtrāṇi (sūtrapāṭhasūtravarṇānuktamasūcībyāṃ ca sanāthīkr̥tāni)

Available at  / 4 libraries

Search this Book/Journal

Related Books: 1-1 of 1

Details

  • NCID
    BB0358450X
  • Country Code
    ii
  • Title Language Code
    san
  • Text Language Code
    san
  • Place of Publication
    पुण्याख्यपत्तने
  • Pages/Volumes
    10, 8, 207, 65, 6 p.
  • Size
    25 cm
  • Classification
  • Subject Headings
  • Parent Bibliography ID
Page Top