नारदीयशिक्षा : शिक्षाग्रन्थपरिचयात्मिकया नारदीयशिक्षाविवेचनयुतया च भूमिकाया, सरलया छात्रोपयोगिन्या शोधोपलब्धिपूर्णया च शिक्षाविवेचन्याख्यया संस्कृतव्याख्यया, नारायण्याख्यया हिन्दीव्याख्यया विविधैः परिशिष्टैश्च सहिता

著者

書誌事項

नारदीयशिक्षा : शिक्षाग्रन्थपरिचयात्मिकया नारदीयशिक्षाविवेचनयुतया च भूमिकाया, सरलया छात्रोपयोगिन्या शोधोपलब्धिपूर्णया च शिक्षाविवेचन्याख्यया संस्कृतव्याख्यया, नारायण्याख्यया हिन्दीव्याख्यया विविधैः परिशिष्टैश्च सहिता

व्याख्याकारः शिवराज आचार्यः कौण्डिन्न्यायनः ; सम्पादकः आमोदवर्धनः कौण्डिन्न्यायनः, प्रमोदवर्धन कौण्डिन्न्यायनः, सुमोदवर्धनः कौण्डिन्न्यायनः

(विद्याभवन प्राच्यविद्या ग्रन्थमाला, 126)

चौखम्बा विद्याभवन, 2002

タイトル読み

Nāradīyaśikṣā : śikṣāgranthaparicayātmikayā Nāradīyaśikṣāvivecanayutayā ca bhūmikāyā, saralayā chātropayoginyā śodhopalabdhipūrṇayā ca śikṣāvivecanyākhyayā Saṃskṛtavyākhyayā, Nārāyaṇyākhyayā Hindīvyākhyayā vividhaiḥ pariśiṣṭaiśca sahitā

統一タイトル

Nāradaśikṣā

大学図書館所蔵 件 / 1

この図書・雑誌をさがす

注記

In Sanskrit, introd. and commentary in Hindi

Includes bibliographical references (p. 228-232) and indexes

関連文献: 1件中  1-1を表示

詳細情報

ページトップへ