ऋग्वेदन्तर्गतमाश्वलायनशाखीयम् आश्वलायनगृह्यसूत्रम् : गार्ग्यनारयणकृतवृत्ति सहितं सविमर्श "शशिप्रभा" हिन्दी व्याख्योपेतम्-आश्वलायनगृह्यपरिशिष्टम्-कुमारिलभट्टस्वामिप्रणीता आश्वलायनगृह्यकारिका-आश्वलायनगृह्यसूत्रानुक्रमणिका-सहितम्

Bibliographic Information

ऋग्वेदन्तर्गतमाश्वलायनशाखीयम् आश्वलायनगृह्यसूत्रम् : गार्ग्यनारयणकृतवृत्ति सहितं सविमर्श "शशिप्रभा" हिन्दी व्याख्योपेतम्-आश्वलायनगृह्यपरिशिष्टम्-कुमारिलभट्टस्वामिप्रणीता आश्वलायनगृह्यकारिका-आश्वलायनगृह्यसूत्रानुक्रमणिका-सहितम्

व्याख्याकारः सम्पादकश्च​, जमुनापाठकः

(चौखम्बा संस्कृत ग्रन्थमाला, 140)

चौखम्बा संस्कृत सीरीज आफिस​ : अपरं च प्राप्तिस्थानम् चौखम्बा कृष्णादास अकादमी, 2011

संस्करण​ 1

Title Transcription

ऋग्वेद अन्तर्गतम् आश्वलायन शाखीयम् आश्वलायन गृह्यसूत्रम् : गार्ग्यनारयण कृत वृत्ति सहितं सविमर्श "शशिप्रभा" हिन्दी व्याख्या उपेतम्-आश्वलायन गृह्य परिशिष्टम्-कुमारिलभट्टस्वामि प्रणीता आश्वलायन गृह्य कारिका-आश्वलायन गृह्यसूत्र अनुक्रमणिका-सहितम्

R̥gvedāntargatamāśvalāyanaśākhīyam Āśvalāyanagr̥hyasūtram : Gārgyanārāyaṇakr̥tavr̥tti sahitaṃ savimarśa "Śaśiprabhā" Hindī vyākhyopetam-Āśvalāyanagr̥hyapariśiṣṭam-Kumārilabhaṭṭasvāmipraṇītā Āśvalāyanagr̥hyakārikā-Āśvalāyanagr̥hyasūtrānukramaṇikā-sahitam

Uniform Title

Āśvalāyanagr̥hyasūtra

Available at  / 4 libraries

Search this Book/Journal

Note

Includes bibliographical references and index

On Hindu rituals

In Sanskrit; Introduction and translation in Hindi; interpretation in Hindi and Sanskrit

Related Books: 1-1 of 1

Details

Page Top