भुवनभानवीयम् महाकाव्यम् : भानुबन्धचित्रालङ्कार-विरोधालङ्कारकुलककलितम् न्यायविशारदाख्यस्वोपज्ञवार्त्तिकालङ्कृतम् सङ्घहितटिप्पणकनिष्टङ्कितम् सानुवादम्

Bibliographic Information

भुवनभानवीयम् महाकाव्यम् : भानुबन्धचित्रालङ्कार-विरोधालङ्कारकुलककलितम् न्यायविशारदाख्यस्वोपज्ञवार्त्तिकालङ्कृतम् सङ्घहितटिप्पणकनिष्टङ्कितम् सानुवादम्

कल्याणबोधिविजय गणिः

दिव्य दर्शन ट्रस्ट, [2009?]

પ્રથમાવૃત્તિ

Title Transcription

भुवनभानवीयम् महा काव्यम् : भानु बन्ध चित्र अलङ्कार विरोध अलङ्कार कुलक कलितम् न्याय विशारदाख्य स्वोपज्ञ वार्त्तिक अलङ्कृतम् सङ्घहित टिप्पण कनिष्ट अङ्कितम् सानुवादम्

Bhuvanabhānavīyam mahākāvyam : bhānubandhacitrālaṅkāra-virodhālaṅkārakulakakalitam nyāyaviśāradākhyasvopajñavārttikālaṅkr̥tam Saṅghahitaṭippaṇakaniṣṭaṅkitam sānuvādam

Search this Book/Journal
Note

Gujarati and Sanskrit; prefatory matter in Gujarati and Prakrit

"શ્રી ભુવનભાનુસૂરિ - જન્મશતાબ્દીઍ નવલું નજરાણું (વા.સં. ૨૦૬૭-ચૈત્ર વદ-૬ )"

Summary: Sanskrit verse work on the life of Bhuvanabhānu Sūri, Jaina monk; includes Gujarati translation; birth anniversary volume

Details
  • NCID
    BB11210753
  • LCCN
    2009312989
  • Country Code
    ii
  • Title Language Code
    san
  • Text Language Code
    gujprasan
  • Original Language Code
    san
  • Place of Publication
    ધૉળકા
  • Pages/Volumes
    31, 400 p., [20] p. of plates
  • Size
    23 cm
  • Classification
  • Subject Headings
Page Top