वैशेषिकदर्शनम् : शङ्करमिश्रकृतवैशेषिकसूत्रोपस्कारेण, जयनारायणकृतकाणादसूत्र विवृत्या, चन्द्रकान्तप्रणीतवैशेषिकभाष्येण समलङ्कृतम्

Bibliographic Information

वैशेषिकदर्शनम् : शङ्करमिश्रकृतवैशेषिकसूत्रोपस्कारेण, जयनारायणकृतकाणादसूत्र विवृत्या, चन्द्रकान्तप्रणीतवैशेषिकभाष्येण समलङ्कृतम्

edited by K.T. Pandurangi

Vidyadhisha Samskruta Shodha Kendra, 2011

Other Title

Vaiśeṣikadarśana with the commentaries of Śaṅkara Miśras Upaskāra, Jayanārāyaṇa's Vivr̥ti, Chandrakānta's Vaiśeṣika bhāṣya [sic]

Title Transcription

वैशेषिक दर्शनम् : शङ्करमिश्र कृत वैशेषिक सूत्र उपस्कारेण, जयनारायण कृत काणाद सूत्र विवृत्या, चन्द्रकान्त प्रणीत वैशेषिक भाष्येण समलङ्कृतम्

Vaiśeṣikadarśanam : Śaṅkaramiśrakr̥tavaiśeṣikasūtropaskārana Jayanārāyaṇakr̥takaṇādasūtra vivr̥tyā, Candrakāntapraṇītavaiśeṣikabhāṣyaṇa samalaṅkr̥tam

Uniform Title

Vaiśeṣikasūtra

Available at  / 1 libraries

Search this Book/Journal

Note

Summary: Treatise, with three Sanskrit commentaries, on the basic tenets of the Vaiśeṣika school in Hindu philosophy

In Sanskrit; introduction in English and Sanskrit

Other title from t.p. verso

Publishing data on cover: बेङ्गलूरु : विद्याधीश स्नातकोत्तर संस्कृत शोध केन्द्रः

Includes index

Details

Page Top