वैदिक-पदानुक्रम-कोषः : स च संहिताब्राह्मणोपनिषत्सूत्रवर्गीय-सपादचतुःशत (४२५) वैदिकग्रन्थस्थ-सकलपदजात-संग्रहस्वरूपः प्रतिपदप्रतियुक्त-श्रुतिस्थलसर्वस्व-निर्देशैः समवेतश्च यथासंगत-तत्तन्नवपुराणवेदाङ्गीय-विचारसमन्वितटिप्पणैः सनाथितश्च : संभूय द्वादशखण्डात्मकैः पञ्चभिर्विभागैर्व्यूढश्च

著者

書誌事項

वैदिक-पदानुक्रम-कोषः : स च संहिताब्राह्मणोपनिषत्सूत्रवर्गीय-सपादचतुःशत (४२५) वैदिकग्रन्थस्थ-सकलपदजात-संग्रहस्वरूपः प्रतिपदप्रतियुक्त-श्रुतिस्थलसर्वस्व-निर्देशैः समवेतश्च यथासंगत-तत्तन्नवपुराणवेदाङ्गीय-विचारसमन्वितटिप्पणैः सनाथितश्च : संभूय द्वादशखण्डात्मकैः पञ्चभिर्विभागैर्व्यूढश्च

विश्वबन्धुशास्त्रिणा [संपादितः] ; भीमदेवशास्त्रिणः नान्तरीयेण साहाय्यकेन संपादितः

(शान्तकुटी-वैदिक-ग्रन्थमाला, 3)

विश्वेश्वरानन्दवैदिकशोधसंस्थान, 1942

1. संस्करणम्

  • 1. विभागः, 1. खण्डः भूमिका, अ

タイトル別名

A Vedic word-concordance : being a universal vocabulary register of about 425 Vedic works, with complete textual reference and critical commentary bearing on phonology, accent, etymo-morphology, grammar, metre, text-criticism, and Ur-Aryan philology

Vaidika-padānukrama-koṣa

वैदिक पद अनुक्रम कोषः : स च संहिता ब्राह्मण उपनिषद् सूत्र वर्गीय सपादचतुःशत (४२५) वैदिक ग्रन्थस्थ सकल पद जात संग्रह स्वरूपः प्रतिपद प्रतियुक्त श्रुति स्थल सर्वस्व निर्देशैः समवेतः च यथासंगत तत् तत् नव पुराण वेद अङ्गीय विचार समन्वित टिप्पणैः सनाथितः च : संभूय द्वादश खण्ड आत्मकैः पञ्चभिः विभागैः व्यूढः च

タイトル読み

वैदिक पद अनुक्रम कोषः : स च संहिता ब्राह्मण उपनिषद् सूत्र वर्गीय सपादचतुःशत (४२५) वैदिक ग्रन्थस्थ सकल पद जात संग्रह स्वरूपः प्रतिपद प्रतियुक्त श्रुति स्थल सर्वस्व निर्देशैः समवेतः च यथासंगत तत् तत् नव पुराण वेद अङ्गीय विचार समन्वित टिप्पणैः सनाथितः च : संभूय द्वादश खण्ड आत्मकैः पञ्चभिः विभागैः व्यूढः च

Vaidika-padānukrama-koṣaḥ : sa ca Saṃhitābrāhmaṇopaniṣatsūtravargīya-sapādacatuḥśata (425) Vaidikagranthastha-sakalapadajāta-saṅgrahasvarūpaḥ pratipadapratiyukta-śrutisthalasarvasva-nirdeśaiḥ samavetaśca yathāsaṅgata-tattannavapurāṇavedāṅgīya-vicārasamanvitaṭippaṇaiḥ sanāthitaśca : sambhūya dvādaśakhaṇḍātmakaiḥ pañcabhirvibhāgairvyūḍhaśca

大学図書館所蔵 件 / 4

この図書・雑誌をさがす

注記

Added t.p. and prefatory matter in English

"Five volumes, sub-divided into twelve parts"--Added t.p

Vol.1 in four parts

PUB: Lahore : V. V. R. Institute

収録内容

  • 1. विभागः. सांहितिक = Saṁhitās

関連文献: 1件中  1-1を表示

詳細情報

  • NII書誌ID(NCID)
    BB22506332
  • 出版国コード
    pk
  • タイトル言語コード
    san
  • 本文言語コード
    san
  • 出版地
    लाभपुर
  • ページ数/冊数
    cliv, 592 p., [4] leaves of plates
  • 大きさ
    25 cm
  • 親書誌ID
ページトップへ