वैदिक-पदानुक्रम-कोषः : स च संहिताब्राह्मणोपनिषत्सूत्रवर्गीयोपपञ्चशत (५००) वैदिकग्रन्थस्थ-सकलपदजात-संग्रहस्वरूपः प्रतिपदप्रतियुक्त-श्रुतिस्थलसर्वस्व-निर्देशैः समवेतश्च यथासंगत-तत्तन्नवपुराणवेदाङ्गीय-विचारसमन्वितटिप्पणैः सनाथितश्च : संभूय पञ्चदशखण्डात्मकैः पञ्चभिर्विभागैर्व्यूढश्च

著者

書誌事項

वैदिक-पदानुक्रम-कोषः : स च संहिताब्राह्मणोपनिषत्सूत्रवर्गीयोपपञ्चशत (५००) वैदिकग्रन्थस्थ-सकलपदजात-संग्रहस्वरूपः प्रतिपदप्रतियुक्त-श्रुतिस्थलसर्वस्व-निर्देशैः समवेतश्च यथासंगत-तत्तन्नवपुराणवेदाङ्गीय-विचारसमन्वितटिप्पणैः सनाथितश्च : संभूय पञ्चदशखण्डात्मकैः पञ्चभिर्विभागैर्व्यूढश्च

विश्वबन्धुना [संपादितः] ; भीमदेव-रामानन्द-अमरनाथशास्त्रिणां नान्तरीयेण साहाय्यकेन संपादितः

(शान्तकुटी-वैदिक-ग्रन्थमाला, 6, 7)

विश्वेश्वरानन्द-वैदिक-शोध-संस्थान, 1955-

1. संस्करणम्

  • 1. विभागः, 2. खण्डः
  • 1. विभागः, 3. खण्डः

タイトル別名

A Vedic word-concordance : being a universal vocabulary register of about 500 Vedic works, with complete textual reference and critical commentary bearing on phonology, accent, etymo-morphology, grammar, metre, text-criticism, and ur-Aryan philology

Vaidika-padānukrama-koṣa

वैदिक पद अनुक्रम कोषः : स च संहिता ब्राह्मण उपनिषद् सूत्र वर्गीय उपपञ्चशत (५००) वैदिक ग्रन्थस्थ सकल पदजात संग्रह स्वरूपः प्रतिपद प्रतियुक्त श्रुति स्थल सर्वस्व निर्देशैः समवेतः च यथासंगत तत् तत् नव पुराण वेदाङ्गीय विचार समन्वित टिप्पणैः सनाथितः च : संभूय पञ्चदश खण्ड आत्मकैः पञ्चभिः विभागैः व्यूढः च

タイトル読み

वैदिक पद अनुक्रम कोषः : स च संहिता ब्राह्मण उपनिषद् सूत्र वर्गीय उपपञ्चशत (५००) वैदिक ग्रन्थस्थ सकल पदजात संग्रह स्वरूपः प्रतिपद प्रतियुक्त श्रुति स्थल सर्वस्व निर्देशैः समवेतः च यथासंगत तत् तत् नव पुराण वेदाङ्गीय विचार समन्वित टिप्पणैः सनाथितः च : संभूय पञ्चदश खण्ड आत्मकैः पञ्चभिः विभागैः व्यूढः च

Vaidika-padānukrama-koṣaḥ : sa ca Saṃhitābrāhmaṇopaniṣatsūtravargīyopapañcaśata (500) Vaidikagranthastha-sakalapadajāta-saṅgrahasvarūpaḥ pratipadapratiyukta-śrutisthalasarvasva-nirdeśaiḥ samavetaśca yathāsaṅgata-tattannavapurāṇavedāṅgīya-vicārasamanvitaṭippaṇaiḥ sanāthitaśca : sambhūya pañcadaśakhaṇḍātmakaiḥ pañcabhirvibhāgairvyūḍhaśca

大学図書館所蔵 件 / 4

この図書・雑誌をさがす

注記

Description based on: 1. विभागः, 2. खण्डः

Added t.p. in English

"In five volumes, sub-divided into fifteen parts"--Added t.p

Vol. 1 in five parts

PUB: Hoshiarpur : V. V. R. Institute

収録内容

  • 1. विभागः. सांहितिक = Saṁhitās

関連文献: 1件中  1-1を表示

詳細情報

  • NII書誌ID(NCID)
    BB22520785
  • 出版国コード
    ii
  • タイトル言語コード
    san
  • 本文言語コード
    san
  • 出版地
    होशिआरपुर
  • ページ数/冊数
    v.
  • 大きさ
    25 cm
  • 親書誌ID
ページトップへ