Bibliographic Information

पञ्चपादिका

श्रीपद्मपादाचार्यविरचिता ; श्रीप्रकाशात्ममुनिकृतेन विवरणाख्यव्याख्यानेन, श्रीमदखण्डानन्दमुनिश्रीविष्णुभट्टोपाध्यायकृताभ्यां, तत्त्वदीपनर्जुविवरणसञ्ज्ञिताभ्यां विवरणव्याख्याभ्यां च समलण्कृता ; महेशानन्दगिरिमाहाराजानां निदेशेन एस्. सुब्रह्मण्यशास्त्रिणा संशोध्य संपादिता

(अद्वैतग्रन्थरत्नमञ्जूषा, 33 रत्नम्)

In-house reproduction

1st ed

  • 1

Other Title

Śrī Padmapādācārya's Pañcapādikā

Title Transcription

पञ्च पादिका

Pañcapādikā

Available at  / 1 libraries

Search this Book/Journal

Note

Facsimile. Originally published: आबू पर्वत : महेश-अनुसन्धान-संस्थानम्, 1992

In Sanskrit; introduction in English

Summary: Elaborate commentary, with supercommentaries, on the Brahmsūtrabhāṣya of Śaṅkarācārya, authoritative work of the Advaita school in Hindu philosophy

Includes index

Related Books: 1-1 of 1

Details

Page Top