Bibliographic Information

आपस्तम्बगृह्यसूत्रम् : श्रीहरदत्तमिश्रविरचितयाऽनाकुलया वृत्त्या श्रीसुदर्शनाचार्यविरचितेन तात्पर्यदर्शनेन च व्याख्यानेन समलङ्कृतम्

चिन्नस्वामिशास्त्रिणा स्वकृतया पूर्वमीमांसीयविषमस्थलटिप्पण्या समलङ्कृत्य यथामति परिशोधितम्

(काशी संस्कृत ग्रन्थमाला, 59 . कर्मकाण्डविभागे||कर्मन् काण्ड विभागे||Karmakāṇḍavibhāge ; 5. पुष्पम्)

चौखम्बा संस्कृत सीरीज आफिस, विद्यविलास प्रेस, 1928

Other Title

Âpastambagr̥hyasûtra : with two commentaries the Anâkulâ of Haradatta Misra and the Tâtparyadarsana of Sudarsanâchârya

आपस्तम्ब गृह्य सूत्रम् : श्री हरदत्त मिश्र विरचितया अनाकुलया वृत्त्या श्री सुदर्शन आचार्य विरचितेन तात्पर्य दर्शनेन च व्याख्यानेन समलङ्कृतम्

गृह्यसूत्रम् : श्रीहरदत्तविरचितया अनाकुलया श्रीसुदर्शनाचार्यकृततात्पर्यदर्शनेन च सहितम्

कर्मन् काण्ड विभागे

Karmakāṇḍavibhāga

Karma kanda

Title Transcription

आपस्तम्ब गृह्य सूत्रम् : श्री हरदत्त मिश्र विरचितया अनाकुलया वृत्त्या श्री सुदर्शन आचार्य विरचितेन तात्पर्य दर्शनेन च व्याख्यानेन समलङ्कृतम्

Āpastambagr̥hyasūtram : Śrīharadattamiśraviracitayā'nākulayā vr̥ttyā Śrīsudarśanācāryaviracitena Tātparyadarśanena ca vyākhyānena samalaṅkr̥tam

Available at  / 4 libraries

Search this Book/Journal

Note

In Sanskrit; added t.p. in English

"Edited by Chinnaswami Sastri" --Added t.p

Manual of Hindu domestic rituals, according to the Āpastamba school; includes a 16th century Sanskrit commentary

Includes indexes

Publisher on English t.p.: Benares City : Chowkhamba Sanskrit Series Office, Vidya Vilas Press

Related Books: 1-1 of 1

Details

Page Top