आर्यासप्तशती : अनन्तपण्डितकृतया व्यङ्ग्यार्थदीपनाटीकया समेता

Bibliographic Information

आर्यासप्तशती : अनन्तपण्डितकृतया व्यङ्ग्यार्थदीपनाटीकया समेता

गोवर्धनाचार्यविरचिता ; दुर्गाप्रसादतनयपण्डितकेदारनाथशर्मणा, काशिनाथ पाण्डुरङ्ग परब, पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा च संशोधिता

(काव्यमाला, 1)

पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्राकाश्यं नीता, 1934

3. संस्करणम्

Other Title

The Āryā-saptaśatī of Govardhanāchārya : with the commentary Vyañgyārtha-dīpanā of Anañta-paṇḍit

आर्या सप्तशती : अनन्तपण्डित कृतया व्यङ्ग्य अर्थ दीपना टीकया समेता

व्यङ्ग्यार्थदीपना

Title Transcription

आर्या सप्तशती : अनन्तपण्डित कृतया व्यङ्ग्य अर्थ दीपना टीकया समेता

Āryāsaptaśatī : Anantapaṇḍitakr̥tayā Vyaṅgyārthadīpanāṭīkayā sametā

Available at  / 2 libraries

Search this Book/Journal

Note

Poem

In Sanskrit

Added t.p. in English

"Edited by Paṇḍit Durgāprāsad and Kāśīnāth Pāṇḍurang Parab & Vāsudev Laxmaṇ Śāstrī Paṇśīkar"--Added t.p

"Third revised edition"--Added t.p

PUB: Bombay : Published by Pāndurang Jāwajī, proprietor of the "Nirṇaya Sāgar" Press

Summary: Verse work, in Arya meter, on erotics

Related Books: 1-1 of 1

Details

  • NCID
    BA84031496
  • Country Code
    ii
  • Title Language Code
    san
  • Text Language Code
    san
  • Place of Publication
    मुम्बई
  • Pages/Volumes
    280 p.
  • Size
    19 cm
  • Parent Bibliography ID
Page Top